________________
२१५२
वशिष्ठस्मृतिः
[ तृतीयो
श्रीधरं बाहुके वामे हृषीकेशं तु ( ) ( भुजे) करे । अपारे (ग्रीवायां) पद्मनाभञ्च पृष्ठे दामोदरं तथा ।। ५३|| तत्प्रक्षालनतोयेन वासुदेवेति मूर्द्धनि । सान्तरालोद्र्ध्वपुंड्रस्य मध्ये श्री विष्णुधामनि ॥ ५४ ॥ हरिद्रासार संम्भूतां तां नरः धारयेच्छ्रियम् । aaiरेखां रचयेनाषिपं चरि (?) वित्तर्पयेत् ॥५५॥ ततः प्रधानं होमच कुर्वीत द्विजसत्तमाः । चौलोक्को (चौलोक्त:) जुहुयान्मंत्र रार्जेनेव (राज्येनैव )
द्विजोत्तमाः ||५६||
अग्नेरुत्तरतस्तिष्ठन्प्राङ्मुखः प्रयतो गुरुः । आत्मनोऽभिमुखं कुर्यात्सावित्रीं मनसा स्मरेत् ||५७॥ तत्सवितुर्वृणा (णी) महे त्यर्द्ध चैनाञ्जलौ जले | कुमारस्यान्जल सिंचेत्सोऽपिभूमौ निवेशयेत् ॥५८॥ देवस्य २ त्वेति मन्त्रण गृहीत्वा दक्षिणे करे । मुखमालो (कयन ) स्तस्य मनसा संस्मरेद्धरिम् ॥५६॥ सावित्रीं वित्पुत्रौ मूलमन्त्रण संस्मरेत् । नारायणं जगन्नाथं स्वगुरु मनसा स्मरन् ॥ ६०|| आदित्य मण्डलान्तस्य (स्थं) ध्यात्वा विष्णुं सनातनम् । जपेद्वा प्रणमेच्चैव हंसः शुचिषदित्यृचा ||६१||
यात्कस्यानि के (मंत्रादिकं ) पश्चात् शेषं कर्म समाचरेत् । युवासुवासार्द्ध चैनावृतेन च प्रदक्षिणम् ||६२||