SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ उपनयनसंस्कारवर्णनम् शुभे मुहूर्त्ते विमले निवेश्य च स्वदक्षिणे । अग्निस्थापन कुर्यादुपलेपादि पूर्ववत् ॥४२॥ कुर्यादाधारपर्य्यन्तमग्न्याधानादिपूर्वकम् । जन्मकर्मण्यभावेन विष्णोश्चक्रादिधारणम् ||४३| अत्र कुर्याद्विधानेन पश्चात्कर्म समाचरेत । उपवीतं तथा वस्त्रं मै पापं (विशुद्ध) चोत्तरीयकम् ||४४|| मेखला चैव दण्डभ्च ( विधिवद् ) धारयेद्विजः । त्रयमूर्ध्नि धृतं तन्तु तन्तुत्रयमथावृतम् ||४५|| त्रि वृता प्रन्थि संयुक्त तत्पवित्रमिहोच्यते । कृतशौचं तथाशानं (स्नानं ) उपवीतं व (च) धारयेत् ॥४६॥ एतस्मैनंवचस्त्रेण मंत्रेणैव सुवाससी । Sध्यायः ] २१५१ ऋग्भिः पद्भ्यामिति ऋचा धारयेदेनमाजिनम् ॥४७॥ मेखलां वेष्टयेमोन्मती (चैव) प्रावेयामित्यृचा तथा । एतक्ष्मनिच मंत्रण पालाशं दण्डमेव च ॥४८॥ मृदा शुभ्रेण च तथा उर्ध्व पुडश्च धारयेत् । नामभिः केशवाद्यश्च यथासंख्यं द्विजोत्तमाः ॥ ४६ ॥ ऊर्ध्वपुण्ड्र मृजु सौम्यं सुपाश्वं सुमनोहरम् । मध्ये छिद्रेण संयुक्त श्रीपदाकृतकं हरेः ||५०॥ ललाटे केशवं ध्यायेन्नारायणमथोदरे । वक्षःस्थले माधवंच गोविन्दं कण्ठके तथा ॥ ५१ ॥ विष्णुश्व दक्षिणे कुक्षौ बाहुके मधुसूदनम् । त्रिविक्रमं कन्धरे तु वामकुक्षौ तु वामनम् ॥५२॥ १३५
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy