________________
२१५०
वशिष्ठस्मृतिः [तृतीयोविन्यसेत्ताञ्छमीपर्णैः सहाऽऽनुडुहगोमये । येन धातेति मन्त्रण द्वितीयं जपेत्तथा ॥३२॥ एवं तृतीयपर्याये येन भूपेति वै जपेत् । सर्वमन्त्रश्च लभ्येत वापयेत्सुसमाहितः । एवमुत्तरतः पक्षैः त्रिभिमंत्र स्तु वापयेत् ॥३३॥ यत्क्षुरेणेति मन्त्रण क्षुरधारापमद्य च । नापितेन ततः पश्चात्कारयेत्केरा कर्त्तनं । यदेवकाल धर्मच तथा चूडान्तु कारयेत् ॥३४॥ सी (शी) ताभिः स्नापयेदद्भिरलंकृत्य यथा शिशुम् । ब्राह्मणान्भोजयेत्पश्चा (विसृज्य ) पितृदेवताः ॥३॥ ए (वं) यथाकुलं चौलं कर्त्तव्यं मुनि पुंगवाः । तूष्णीमेताः कृताः स्त्रीणां विवाहस्तुसमन्त्रकः ॥३६॥ आधानादष्टमे वर्षे ब्राह्मणस्योपनायनम् । जन्माष्टमे वा कर्त्तव्यं तथैवावृतु पञ्चमे ॥३७॥ द्विजः कुर्यात्कुमारस्य नव सूत्रस्य धारणम् । स्नात्वापरेऽन्हि पूर्वाण्हे कृतस्वस्त्ययनोबुधः ॥३८॥ विष्णुं सम्पूजयेद्देवं करवीरैः सुगन्धिभिः । शाल्योदनं सुरयुतं नैवैद्यञ्च समर्पयेत् ॥३६॥ धूपं दीपं च ताम्बूलं नर्त्तनं गीतवादनम् । प्रदक्षिणं नमस्कारं कुर्याद् भक्ति समन्वितः ॥४०॥ ततो देवस्य पुरतो होमं कुर्याद्विधानतः। कुमारस्य स्पृशेच्छीर्ष सुस्नातम् समलंकृतम् ॥४१॥