________________
ऽध्यायः] चौलोपनयनसंस्कारवर्णनम् २१४६
शर्कराज्येन संयुक्त सूपान्नं (पक्कान्न) विनिवेदयेत् । अष्टोत्तरसहस्रं तु जपेच्च द्वादशाक्षरम् ॥२१॥ नमस्कृत्वा तथा भक्त्या स्तुत्वा स्तुतिभिरेव च । प्राणायामत्रयं कृत्वा संकल्प्य विधिपूर्वकम् ॥२२॥ अग्नेरुत्तरतः स्थाप्य मुदकं गोमयं क्रमात् । व्रीहीयवमाषतिलशमीपत्रप्रपूरिताम् ॥२३॥ शरावान् पंच निक्षिप्य आधारान्तं विधाय च । आप अपा पुप्पाभि त्रिभिश्च जुहुयाद् धृतम् ॥२४॥ प्रजापतेऽनन्वं दिति जुहुया द्वैष्णवैस्त्रिभिः । शीतोष्णमुदकं नीत्वा पात्र संयोजयेत्ततः ॥२॥ उष्णेनवायवितिच मंत्रणावभिषेचयेत् । नवनीतं दधियुतं गृहीत्वा कांस्यपात्रके ॥२६॥ अथैकविंशतिदर्भानच्छिन्नाग्रान् सुकोमलान् । ब्रह्मणा द्विजहस्तेन धारयेत्सुसमाहितः ॥२७॥ कुमारो (रं) मातुरुत्संगसंस्थितं वापयेत् पिता। श्लक्ष्णं पश्चात्समारभ्य शिरसि विप्र (हस्त) दक्षिणम् ॥२८॥ नचनीत्वा स्पृश्य केशान (नास्यमस्या) स्यावलोकयेत्। अदिति केशान् वपेसीत्यादयः (पद) मुह(प)स्पृशेत् ॥२६॥
औषधित्वेत्वोषधीश्च संस्पृशेच पुनः पुनः । पश्चाश्लिष्ट तमुग्रासादिति(मंत्र)रिति त(समुच्चरेत) क्रियः। गेनावपदिति प्रथमं मंत्रष्ट्याभिमुखं शिशुम् । त्रिभिश्च कुशसर्पित्कासहेबोशान् छिनत्ति च ॥३१॥