________________
२१४८ वशिष्ठस्मृतिः
[तृतीयोशर्कराज्यसमोपेतं पायसं च निवेदयेत् । होमं कुर्य्याच्च विधिवदग्न्याधानादि पूर्वकम् ॥१०॥ पायसेनैव होतव्यमाज्येन मधुनासह । प्रत्यर्च पुरुषसूक्त न जुहुयाद्व समाहितः ॥११॥ इति सूक्त न गायच्या वैष्णवेन (यथाविधि)। प्राजापत्येन त्वदिति होमशेष समापयेत् ॥१२॥ जप्त्वा च पौरुषं सूक्तं नमस्कृत्वा जनार्दनम् । हरेनिवेदितं पश्चाच्छुभे पात्र विनिक्षिपेत् ॥१३॥ दध्याज्यमाक्षिकैर्युक्त प्राङमुखं पुरतो हरे। होम्नाचानपतेन्नस्व इति मंत्रण प्राशयेत् ॥१४॥ विप्रांश्च भोजयेद्विद्वानाशीभिरभिनंदयेत् । अथाष्टमे मासि कुर्याद्विष्णु पूजा विधानतः ॥१५॥ सेवनैःकुसुमैर्दिव्यैपूजयेत् पुरुषोत्तमम् । शर्कराज्येन संयुक्ता(संयुक्त)मुपा (नैवेद्य)वि निवेदयेत् ॥१६॥ दीपैर्नीराजनं कुर्य्यादष्टोत्तरसहस्रकैः । गीतं नृत्यं च वाद्य च कुर्याच्छुभकरं तथा ॥१७॥ विष्णोनुकम्वेति सूक्तन महत्त जुहुयाघृतम् । होमशेषं समाप्याथ ब्राह्मणान् भोजयेत्ततः ॥१८॥ तृतीयवत्सरे चौलं कुर्य्यादुक्तविधानतः । नांदीमुखेन समभ्यर्च्य पूर्वाण्हे पितृदेवतान् ॥१६॥ स्नात्वाऽपरेहि कुर्वीत स्वस्तिवाचनपूर्वकम् । अर्चयेन्माधवीपुष्पैः केशवं गरुड़ध्वजम् ॥२०॥