________________
ऽध्यायः] वैष्णवानांनामकरण संस्कारवर्णनम् २१४५
षट्सहस्र जपित्वा वा पश्चाद्धोमं समाचरेत् । इषुमात्र चतुर्दिक्षु गोमयेनापि वारिणा ।।१३।। उपलिप्तं (शुचौदेशे) स्थंडिलं तु सु शोभनम् । तस्मिनुल्लिख्य उल्लेखं समिधावग्निजातयः ॥१४॥ तन्मध्येऽग्नि प्रतिष्ठाप्य स्वगत्योका (श्रुतिस्मृति) विधानतः । आज्यसंस्कारपूर्वेणरध्यायामे समाचरेत् ॥१५॥ आधारावाज्यभागौच हुत्वा हेमं (होम) समाद्विजः॥१६॥ पश्चात्तु वैष्णवैसूक्त विष्णु ( मन्त्र ) प्रकाशकैः । पवित्रंतु इति द्वाभ्यां भृगभ्यां होमं समाचरेत् ॥१७॥ विष्णोरराटमसीति येनदेवा इति त्रिभिः । एवमाज्येन होतव्यं मंत्र प्रणवपूर्वकैः ॥१८॥ पश्चात्सुदर्शनं तस्मिन् शंखं चाग्रे विनिक्षिपेत् । षडक्षरेण होतव्यमष्टाविंशतिसंख्यया ॥१६।। दक्षिणं च भुजं पश्चाच्चक्रण च दहेच्छिशोः । तन्मांसं प्रदहेत् पश्चाच्छेषेणैव द्विजोत्तमः ॥२०॥ शीतोदके विनिक्षिप्य पूजयेत्सुसमाहितः ।। ततः त्रिस्त्वि(स्विष्टकृतं हुत्वा होमशेषं समाव्हयेत् ॥२१॥ पूर्णपात्रोदकं गृह्य मंत्रयित्वा विचक्षणः। तेन संमार्जयेत्पुत्र पवित्र त इति मृचा ।।२२।। येन देवादि मन्त्रण चान्यैरब्दैवतैः शुभैः। वैष्णवैश्चैव श(सूक्तश्व कुर्यात्संमार्जनं शिशोः ॥२३॥