________________
ऽध्यायः ]
वैष्णवधर्मवर्णने ब्राह्मणस्वरूपकथनम्
होमानि नैव संतप्तचक्रमादाय वैष्णवम् । दक्षिण बाहु मूले तु दग्ध्वा कर्म समाचरेत् ||३८|| विधिनाधायित्व ( धारयित्वेव) पवित्रचक्रमुत्तमम् । ततस्सवैष्णवं याति नान्यथा द्विजसत्तमाः ॥३६॥ तस्मात्तु विधिवच्चक्रं धारयित्वा सुदर्शनम् । पश्चात्सर्वाणि कर्माणि कुर्वीत द्विजसत्तमाः ||४०|| चक्रस्य धारणे काले ब्राह्मणना (त्वं) विदुर्बुधाः । जातिकर्माणि वै कुर्याच्चौलोपनयनेपि वा ॥४१॥ मंत्राध्ययनकाले वा चक्र धाय्यं विधानतः । अधृत्वा विधिवचक्रं यद्धि कर्म समाचरेत् ||४२ ॥ निष्फलं तु भवेत्सर्वमिष्टा पूर्ति (तिं) द्विजोत्तमाः । श्रीवशिष्ठस्मृतौ ब्राह्मणस्वरूप कथनं नाम प्रथमोऽध्यायः ।
२१४३
अथ द्वितीयोऽध्यायः
अथ वैष्णवानां नामकरण संस्कारवर्णनम्
भगवन् ब्रूहि विप्राणां जाति कर्मादि सत्क्रिया । नित्यनैमित्तिकं कर्म विष्णुपूजाविधेः परं ॥ १ ॥ आचक्ष्व विश्वेरेण ( विस्तरणैव ) सर्वकर्ममशेषतः । वक्ष्यामि जातिकर्मादि सर्वानेव विधानतः ॥ २ ॥