SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ वशिष्ठस्मृतिः [ प्रथमो तस्मात्तु ब्राह्मणो नित्यं प्रयत्नेनार्चयेद्धरिं । तदाधारणभावेन देवताः परितोऽर्चयेत् ||२७|| अवैष्णवस्तु यो विप्रश्चांडालाद्धसः स्मृतः । न तेन सह भोक्तव्यमाद्यापि ( मापद्यपि ) कदाचन ||२८|| सुदर्शनोर्ध्वपुंड्राणां धारणं प्रथमं स्मृतम् । तन्मंत्राध्ययनं चैव तदीयाराधनन्तथा ||२६|| नित्यमाराधनं विष्णोर्ध्यानं होमो जपस्तथा । तत्कथाश्रवणं चैव तन्नाम्नश्चैव कीर्त्तनम् ||३०|| तत्पादतीर्थसेवा च तन्निवेदितभोजनम् | नर्त्तनं गीतवादनम् ||३१| प्रणामस्तस्य पुरतो ततस्तोत्रपठनं २१४२ तदन्येषामसेव्यता | चैव संपूजयन्नित्यं नारायणमनामयम् ||३२|| एवं स वैष्णवो भवेद्विप्रस्सर्वलोकेषु पूजितः । ललाटे चोर्ध्व पुंड तु बाहुमूले सुदर्शनम् ||३३|| कंठे यद्वाक्षमालां तु पवित्र दक्षिणे करे | वैष्णवस्य (वैष्णवेन) सदा धार्य्या हरिसंबन्धवेदनात् ||३४|| शंखचक्रांकं न कुर्याद्वात्मनो बाहुमूलयोः । कलत्रायत्प्र (पत्य) भृत्येषु पश्वादिषु विमुक्तये ||३५|| स पुत्र पशुदाराणां ब्राह्माणानां विशेषतः । कुर्य्यात्तु चिन्तन चैव वैष्णवं नाम लक्ष्म च ||३६|| शंखचक्र स्फुटं कुर्य्यात्प्रतप्ते बाहुमूलयोः सर्वाश्रमेषु वसतां स्त्रीणां च श्रुतिवेदनात् ||३७||
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy