SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ श्री सीतारामाभ्यांनमः। ॥ अथ ॥ ॥ वशिष्ठस्मृतिः२॥ अथ प्रथमोऽध्यायः वर्णाश्रमाणां नित्यनैमित्तिककर्मवर्णनम् गुरुमिक्ष्वाकुवंशस्य वशिष्ठं ब्रह्मसंभवम् । पप्रच्छुर्मुनयः सर्वे पाराशर्यपुरोगमाः ॥ १॥ मुनय ऊचुः। भगवन्भवता प्रोक्ता यज्ञदानव्रतादयः । वर्णाश्रमाणां कर्तव्या नित्यानैमित्तकाः क्रियाः॥२॥ क आचारः कः आहारः कीदृग्वृत्तिःक आश्रयः । वैष्णवानां मुनिश्रेष्ठ ब्रहि सर्वमशेषतः ॥३॥ वशिष्ठ उवाच । श्रुणुध्वं मुनयः सर्वे सर्वधर्मसनातनम् । वैष्णवानाञ्च विप्राणां यद्यदाचरणं शुभम् ॥४॥ सर्गादौ ब्राह्मणाः श्रेष्ठाः वैष्णवांशेन चोदिताः। इतरे च त्रयो वर्णाः ब्रह्मणा विष्णुसूनुना ।।५।।
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy