________________
२१३८ बुधस्मृतिः
[प्रथमोमास्यानि निरूढ़ पशुरनुबन्धसौत्रामणीति हविर्यज्ञान कुर्यात् । अग्निटोमोऽत्यग्निष्टोमः उक्थ्यषोडशीवाजपेयोऽतिरात्रोतो (सो) र्यामः । इति सोमयागाननुतिष्ठेत् । दया सर्वभूतेषु क्षान्तिरनसूयाशौचमनायासेन मङ्गलमपकार्पण्यमस्पृहेति कुर्यात् । न्यायागतधनेनकर्माणि। अध्यापनं याजनं प्रतिग्रहः सर्व-क्रय-विक्रय संविभाग प्रतिधिगमशिलोञ्छ(छ)न्ना(न्न)मयाचि (त) कर्षणेज्यादि वृत्तयः । तदसंभवे क्षत्रिय वृत्त्या । आपत्काले आ(अ)साधुभ्यः प्रतिगृह्णीयात् । वृत्ति संकरं न कुर्यात् । कर्मवृत्ति संकरौ रक्षेत् कुलशुद्ध यर्थम् । कृषिः पाशुपाल्यं वाणिज्यं वैश्य कर्म । शूद्रस्य विहितं कर्म ब्राह्मणादीनांत्रयाणां भतृ शुश्रूषानाभिचरस्तस्य गुरुभक्तिः प्रणा(म)श्चेति । कृतकृत्यस्य वानप्रस्थ्यं । विरक्तस्य पारिवाज्यं स्वधर्मानुष्ठानवर्णानामाश्रमाणाञ्च हिताकरणे प्रतिषिद्धसेवने यावत्तदकुर्वतो न कपतः (यातः) विहितमकुर्वतो राज्ञाक (का) रयितव्याः। कण्टकान् शोधयेत्। व्यवहाराननेकार्थान्निर्णयेत् । बलवतश्चैतान् स्वधर्म स्थापयेत् । तेषु परस्व दंडान (दंड) दापयेत्। तथा कुर्वतः कारयि (य) तश्चोभयो धर्मसिद्धिः। तस्यधर्मो विनीतोऽव्यसनी निरूपित मण्डलाध्यक्षः (प्रक्षिपेत् ) संधिविग्रहासनयानसंश्रयद्वधी भावात् सामर्थ्य कारयेत् । अनिच्छति पलायानमुपरुद्ध य परदुर्गे गृह्णीयात् । मन्त्रौषधि प्रयोगेण निस्सर्ग राज्यं (राष्ट्र) गहीयात् । गृहीत्वा देवब्राह्मणपूजनम् । एवं कुर्वन् दृष्टमदृष्टं च (फलं) लभेतेति।
॥ इति श्री बुधप्रोक्ता बुधस्मृतिः समाप्ता ।।