________________
श्री गणेशाय नमः।
॥ अथ ॥ ॥ बुधस्मृतिः ॥ अथातो बुध-धर्मशास्त्रं व्याख्यास्यामः
__ चातुर्वर्ण्यधर्म वर्णनम् श्रेयोऽभ्युदयसाधनो धर्मः। गर्भाष्टमे ब्राह्मणो वसंत आत्मानमुपनयेत् । एकादशे क्षत्रियो ग्रीष्मे। द्वादशे वैश्यो वर्षासु । मेखलाजिनदंडकमण्डलूपवीतानि धारयेत् । वेदानधीत्य गुरुशुश्रूषां कुर्वन् दृष्टार्थ स्तु(त)नुयात् । सावित्री वेदव्रतिकोपनिषद्गोदानत्रिसुपर्णिकव्रतानि चरेत् । गुरुणानुज्ञातः स्नायात् । सवर्णा भार्यामुद्वहेत्। मातृतः पितृतः पञ्चमी सप्तमी दशमीमन्य गोत्रजां। ब्राह्मदैवार्ष प्राजापत्य-गन्धर्वाऽऽसुर पैशाचराक्षसाः। मृतावुपेयात् । युग्मासु पुत्रमुत्पादयेत्। गर्भाधानं पुसवनं सीमन्तोन्नयन जात कर्म नामकरणं निष्क्रमणान्नप्राशन चूड़ा करणोपनयनं यावदग्न्याधानं । तस्मिन् गृह्याणि देव-पितृ-मनुष्यव्रत-यज्ञ-कर्माणि कुर्यात् । अतिथीन् पूजयेत् । भृत्यान् बन्धून पोष्यवर्गाश्च । श्ववायसादिभ्यो भूमौ दत्त्वा ब्राह्मणान् भोजयेत् । पित्रन्वष्टकापार्वणश्राद्ध श्रावण्याग्रहायणी चैत्र्याश्वयुजी च पाकयज्ञान् कुर्यात्। अमीनाधायामिहोत्रं दर्श पौर्णमासौ चातु