________________
२१३६
पुलस्त्यस्मृतिः
सर्वारंभपरित्यागो भैक्षान्न निष्परिग्रहता द्रोहः समता प्रियाप्रियपरिष्वङ्गः सुखदुःखाविकारिता । स बाह्याभ्यन्तराशौचं नियमो व्रतकारिता ||२०|| सर्वेन्द्रियसमाहारो धारणाध्याननित्यता । भावशुद्धिस्तथेत्येवं परिव्राड्धर्म उच्यते ॥२१॥ अहिंसा सत्यवादश्च सत्यं शौचं दया क्षमा । वर्णिनां लिङ्गिनाञ्चैव सामान्यो धर्म उच्यते ॥२२॥ स्वज्ञानं हृदि सर्वेषां धर्मोऽयं वर्णिलिङ्गिनाम् । अष्टार्थी द्विविधः (द्विधा) प्रोक्तो दृष्टार्थश्चद्वितीयकः ||२३|| उभयार्थस्तृतीयश्च न्यायमूलश्चतुर्थकः ।
उभयाव्यवहारश्च दंडधारणमेवच ||२४|| तुल्यार्थानां विकल्पःस्या न्यायमूलः प्रकीर्त्तितः । वेदे तु विदितो धर्मः स्मृतौ तादृश एव तु ॥ २५ ॥ अनुवाकः श्रुतिसूक्त कार्यार्थमिति मानवाः । तदर्थश्च प्रयासोऽयं सच सेव्यः फलार्थिना ॥ २६ ॥ उक्तः पञ्च विधो धर्मः श्रयोऽभ्युदयहेतुकः । पुरुषाणां यथायोगं सच सेव्यः फलार्थिना ||२७| सद्यस्तु प्रौढ़बालायामन्यथा वत्सराच्छुचिः । प्रदाता यां त्रिरात्रेण दत्तायां पक्षिणी भवेत् ||२८|| इति पुलस्त्यप्रोक्त' धर्मशास्त्र समाप्तम् । ( प्रक्षिप्तोऽयं प्रतिभात्यन्तिमः श्लोकः )
[ प्रथमो
वृत्तमूलता । सर्वजन्तुषु ॥१६॥