________________
वर्णाश्रमधर्मवर्णनम्
तथैव च ।
वर्णधर्मश्चतुर्णां यः आश्रमाणां द्वयोः साधारणो धर्मो यश्चासौद्वयशेषभाक् ॥ ८ ॥ इज्याध्ययनदानानि यथाशास्त्र' सनातनम् । ब्रह्म क्षत्रिय वैश्यानां सामान्यो धर्म उच्यते ॥ ६॥ याजनाध्ययने राज्ञो भूतानाश्वाभिरक्षणम् । पाशुपाल्यं कृषिश्चैव वैश्यस्याजीवनं स्मृतम् ॥१०॥ शूद्रस्य द्विजशुश्रूषा द्विजानामनुपूर्वशः । शूद्रा च वृत्तिस्तत्सेवा कारु ( कारुण्यं ) कर्म ( तथैव ) च ॥११॥ गुरौवासोऽग्निशुश्रूषा स्वाध्यायो व्रत धारणि (णं) । त्रिकालस्नापिता भृत्यै गुरौ प्राणांतिकी स्थितिः ||१२|| तदभावे गुरुसुते तथा सब्रह्मचारिण (णि) । कामतो वा समानत्वं स्वधर्मो ब्रह्मचारिणः ॥ १३ ॥ समेखलो जटी दण्डी मुंडी गुरुगृहाश्रयः । अन्यथा ग्रहण (गृहमेधित्वं) गच्छेत्कामतो वाश्रमांतरम् ||१४| अग्निहोत्रोपचरणं जीवनश्च स्वकर्मभिः । धर्मदानेषु काम्येषु सर्वत्रजन (ध) विक्रयाः ॥ १५॥ देवपित्र्यतिथिभ्यश्च
भूतानामानुकम्पिता । धर्मोऽयं गृहमेधिनः ||१६||
ऽध्यायः ]
श्रुतिस्मृत्युक्तसंस्कारो जटित्वमग्निहोत्रत्वं भूशय्याजिनधारणम् । वनेवासः पयोमूलनीवारकणवृत्तिता ||१७||
२१३५
प्रतिग्रहनिवृत्तिश्च त्रिःस्नानं मौनधारणम् । देवतातिथिपूजा च धर्मोऽयं वनवासिनाम् ||१८||
१३४