________________
ऽध्यायः] प्रतिग्रह प्रायश्चित्तवर्णनम् २१३३
प्रायश्चित्तं तु तस्यैव हरेः संस्मरणं परम् । प्रातर्निशि तथा संध्यामध्याह्लादिषु संस्तुवन् ॥१४॥ नारायणमवाप्नोति सद्यः पापक्षयं नरम् ।।१४६॥ मुक्त्वा प्रयाति स स्वर्ग तस्य विष्णोनुमीलने । वासु देवेन (देवस्य) भक्तस्य जपहोमार्चनादिषु ॥१४७॥ तस्यांते भवते (भवति) तस्य देवेन्द्रादधिकं फलम् ॥१४॥ इति श्री अरुणस्मृतीये धर्मशास्त्र अरुणसूर्यसम्वादे प्रतिग्रहप्रायश्चित्तनिर्णयो नाम प्रथमोऽध्यायः ।