________________
ऽध्यायः षोडश दान प्रकरणवर्णनम् २१२६
कल्पपादपदानं च बहुगोहस्ति पंचमं । हिरण्यं कामधेनुश्च हिरण्यं च तथैव च ॥१०२।। हिरण्याश्च रथंस्तद्वद्ध महस्तिरथस्तथा। पंचलांगलकं तद्वद्वरदानं तथैव च ॥१०३।। द्वादशं विश्वचक्र तु ततः कल्पलताल्पकं। सप्तसागरदानं च रत्नधेनुस्तथैवच ॥१०४॥ महाभूतात्मकं चैव षोडशं परिकीर्तितं । एतेष्वत्युत्तमं दानमेकस्मै न प्रदीयते ॥१०॥ यतः पापाय भवति दत्तं दानं द्विजातये । षोडशैस्तु नशेदशं प्राप्य तस्य च गौरवात् ॥१०६॥ तस्मात्प्रतिग्रह (ह) स्यैव (चैव) मनसापि न चिन्तयेत् । तुलापुरुषसंज्ञ तु आद्य तत्कथितं त्विह ॥१०७|| तस्य तुलायान्तु समारूढ़ो (तस्यां तुलायामारूढो)
यजमानः स्वयंतुलेत् । तस्यमांससमंचैव सुवर्णच विधीयते ॥१०८॥ नष्टे मूले च तस्यैव यद्भवेन्मांसभक्षणं । तत्पापं च भवेत्तस्य सुवर्णे नरकं ब्रजेत् ॥१०६॥ नरकानिःसृतः पश्चात्प्रेतः कल्पशतत्रयं । तस्मान्न प्रतिगृह्णाति स्तोकस्तोकार्द्ध मेव वा ॥११०॥
गृहीत्वा तस्यभागं तु चरेचान्द्रायणत्रयं । । हिरण्यगर्भ ब्रह्माण्ड कल्पपादपमेव च ॥११॥