SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] अपुत्रस्य दायादाभिधानं,भागनिर्णय, विवादादि २११७ निर्णयश्च । अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् । प्रायश्चित्तं च दातव्यं तारतम्येन वा द्विजैः॥६ श्राद्धकाले यदा जाता पत्नी यस्य रजस्वला । प्रसूता वा न कार्ये च देविकं पैतृकं तथा ।।७ ब्राह्मणा मन्त्रिताश्चैव क्षणिता वा प्रयत्नतः। उद्दिश्य पितृपाकं च कार्य पैतृकमेव तत् ॥८ अशौचं न भगत्येव नात्र कार्या विचारणा । प्रस्थाने वा पिता तस्य पश्चत्वं च गतो भवेत् ॥ श्राद्धादिकं तु पुत्रेण अज्ञातेन कृतं यदा। कन्याप्रदानसमये श्रुतं च पि(तवान्पि) तरं मृतम्॥१० कन्यादानं च तत्कायं वचनाद्भवते(ति) क्षमः। पितुः पात्रादिकं कर्म पश्चात्सवं यथाविधि ॥११ अज्ञानाञ्च कृतं सर्व दैविकं पैतृकं च यत् । जातके सू(मोतके वाऽपि तत्सवं सफलं भवेत् ॥१२ (व्यासेनोक्तस्मृतौ स्वकीये अज्ञानापितरि मृते यदा ज्ञातुसदैवकार्य पितृकमेव वा) ॥१३ अनेके यस्य ये पुत्राः संसृष्टा हि भवन्ति च । ज्येष्ठेन हि कृतं सर्व सफलं पैतृकं भवेत् ॥१४ वैदिकं च तथा सर्व भवत्येव न संशयः। पृथक्पिण्डं पृथक्श्राद्धं वैश्वदेवादिकं च यत् ॥१५ भ्रातरश्च पृथक्कुयु विभक्ताः कदाचन । अपुत्रस्य च पुत्राः स्युः कर्तारः सांपरायणाः ॥१६
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy