________________
ऽध्यायः] सत्पात्र ब्राह्मणलक्षणवर्णनम् । २११५
प्रातिलोम्ये महत्पापं प्रवदन्ति मनीषिणः । प्रायश्चित्तं चाऽऽनुलोम्ये न भवत्येव चान्यथा ॥४८ मानसं वाचिकं चैव कायिकं पातकं स्मृतम् । तस्मात्पापाद्विशुद्धयर्थं प्रायश्चित्तं दिने दिने ॥४६ प्रातः संध्यां सनक्षत्रामुपास्यामे(सीत)व यत्नतः। मध्याह्न च तथा रौद्री सायं चैव तु वैष्णवीम् ॥५० त्रिविधं पापशुद्धयर्थं संध्योपासनमेव च । संध्याहीनो हि यो विप्रः स्नानहीनस्तथैव च ॥५१ स्नानहीनो मलाशी स्यात्संध्याहीनो हि भ्रूणहा । नैशंपा(नश्येत्पा)पं हि यांध्यात्वा उ(तुरु)पासनपरो हि सः॥ ब्रह्मलोकं बजत्येव नान्यथा यमभाषितम् । विद्यातपोभ्यां संयुक्तः शान्तः शुचिरलम्पटः ॥५३ अलुब्धाह्लादनिष्पापा भूदेवा नात्र संशयः। पात्रीभूताश्च विशेया विप्रास्ते नात्र संशयः ॥५४ तेभ्यो दत्तमनन्तं हि इत्याह भगवान्यमः । कुकर्मस्थास्तु ये विप्रा लोलुपा वेदवर्जिताः ॥५५ संध्याहीना व्रतभ्रष्टाः पिशुना विषयात्मकाः । तेभ्यो दत्तं निष्फलं स्यानात्र कार्या विचारणा ॥५६ प्रतिग्रहे संकुचिता यदान्यातैयविधृता । भूमिदर्शनात्पापमोचकाकृतत्रेताद्वापरे कलौ नौवीरोषितः।। राजप्रतिग्रहात्सर्वं ब्रह्मवर्चसमेव च । नश्यतीति न संदेह इत्याह भगवान्यमः।।५८