________________
२११४ बृहद्यमस्मृतिः।
[चतुर्वादुष्टस्त्रीदर्शनेनैव पितरो यान्त्यधोगतिम् । घृतं योन्यां क्षिपेद्घोरं परपुंसगता हि या ॥३७ हवनं च प्रयत्नेन गायत्र्या चायुतत्रयम् । ब्राह्मणान्भोजयेत्पश्चाच्छतमष्टोत्तरेण हि ॥३८ विधवा चैव या नारी पुंसोपगतसेविनी । त्याज्या सा बन्धुभिश्चैव नान्यथा यमभाषितम् ॥३६ पतितस्य च विप्रस्य अनुतापरतस्य च । पापाश्चैव निवृत्तस्य प्रायश्चिती भवेत्तदा ॥४० तारतम्येन दातव्यं प्रायश्चित्तं यथाविधि । सकामो हि यदा विप्रः पापाचारपरो भवेत् ॥४१ दृष्टा ( दिष्ट्या) निवृत्तपापौघः प्रायश्चित्ती तदाऽहति । तथा क्षत्रियवैश्यौ वा शूद्रो वाऽपि यथाक्रमात् ।।४२ विधवागमने पापं सकञ्चैव तु यद्भवेत् । असकृच्च यदा ज्ञात्वा प्रायश्चित्तं प्रवर्तते ॥४३ असकृद्गमनाच्चैव चरेच्चान्द्रायणद्वयम् । सकृद्गगने यत्पापं प्राजापत्यद्वयेन हि ॥४४ पुनर्भूविकृता येन कृता विप्रेण चैव हि । विना शाखाप्रभेदेन पुनर्भूर्भण्यते हि सा ॥४५ सवर्णश्व सवर्णायामभिषिक्तो यदा भवेत्। . ब्राह्मणः कामलुब्धोऽपि श्राद्ध यज्ञे च गर्हितः॥४६ क्षत्रियो ब्राह्मणीसक्तः क्षत्रिण्यां विश एव वा । वैश्याया गमने शूद्रः पतिताया भवान्यथा ॥४७