________________
अभ्यायः ] धर्मशास्त्रमज्ञात्वा प्रायश्चित्तदापनेनिर्णयः । २११३
1
एतद्दिनचतुष्केण पादकृच्छ्रश्च जायते । त्रिपादकृच्छ्रो विज्ञेयः पापक्षयकरः स्मृतः ||२६ धर्मशास्त्रानुसारेण प्रायश्चित्तं मनीषिभिः । दातव्यं पापमुक्त्यर्थं प्राणिनां पापकारिणाम् ||२७ अनुतापाद्य (पो य)दा पुंसां (सो) भवेद्वै पापिनः किल । प्रायश्चित्तं तदा देयमित्याह भगवान्यमः ॥२८ अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः । प्रायश्चित्ती भवेत्पूतस्तत्पापं पर्षदं व्रजेत् ॥२६ तस्माच्छाखानुसारेण प्रायश्चित्तं विधीयते । अष्टशाल्यां मृता ये च ये च स्त्रीसूतके मृताः ॥३० द्रंष्ट्राभिर्भक्षिता ये च ये च आत्महनो जनाः । अष्टशाल्यां मृतो विप्रः प्रायश्चित्तं तु बन्धुभिः ॥३१ कार्यं तु आब्दिकं चैव तथा स्त्रीणां च दापयेत् । शुद्धयथं नान्यथा भाव्यमित्याह भगवान्यमः || ३२ दुर्मृत्युमरणं प्राप्ता येऽप्यधोगतिमागताः । तेषां शुद्धयर्थमेवात्र द्विश्यब्दं हि विशिष्यते ॥ ३३ ब्राह्मणक्षत्त्रियविशां शूद्राणां चान्त्यजातिनाम् । तारतम्येन दातव्यमिति प्राह स्वयं यमः || ३४ पतितानां च विप्राणां तथा स्त्रीणां विगर्हितम् । कथं शुद्धिर्भवेत्तासां तेषां चैव विशेषतः ||३५ व्यभिचारादृतौ शुद्धिः स्त्रीणां चैव न संशयः । गर्भे जाते परित्यागो नान्यथा मम भाषितम् ॥ ३६