________________
ऽध्यायः] गोवधप्रायश्चित्तवर्णनम् ।
यष्ट्या तु पतिता या गौर्बलीवो मृतोऽपि वा। वत्सो वत्सतरो वाऽपि प्रायश्चित्ती भवेन्नरः॥४ नारी वाऽपि कुमारो वा प्रायश्चित्ताद्विशुध्यति । पापी प्रख्यापयेत्पापं दत्त्वा धेनुं तथा वृषम् ॥५ प्रच्छन्नपापिनो ये स्युः कृतघ्ना दुष्टचारिणः । नरकेषु च पच्यन्ते यावदाभूतसंप्लवम् ॥६ तस्माच पापिना ग्राह्यं प्रायश्चित्तं यथा तथा । प्रमादाच्च हता येन कपिला वा तथेतरा ॥७ य था ब्रह्मवधे पापं कपिलाया वधे तथा । बलीवर्देऽपि च तथा प्रायश्चित्तं समं स्मृतम् ।।८ रोधने बन्धने चैव मृत्पिण्डन(व)गोमये । उत्कृष्टेनापि गोहन्ता प्रायश्चित्तेन शुध्यति ॥ मुष्ट्या वा निहता या गौः शकटे धा(वा)रिपङ्कयोः । गोवर्तपतिता गावः श्वनद्यामुत्तरेऽपि वा ॥१० एतत्ते कथितं सर्व गवां च(वि)घातमुत्तमम् । यत्र यत्र म्रियेद्गौश्च प्रायश्चित्तं पृथक्पृथक् ॥११ वने च पतिता या गौः पामरत्राट(स)शङ्किता । मृता चैव यदा सा गौः प्रायश्चित्ती भवेच्च सः॥१२ प्रेषितः पुरुषो वाऽपि प्रायश्चित्तं च यत्स्मृतम् । आब्दिकं चैव शूद्रस्य वैश्यस्य द्विगुणं भवेत् ॥१३ त्रिगुणं क्षत्रियस्यैव विप्रस्यैव चतुर्गुणम् । गोष्ठे निवसनं कार्य गोनोऽहमिति वाचयेत् ॥१४