________________
२११०
बृहद्यमस्मृतिः ।
स्पृष्ट्रा रजस्वलाऽन्योन्यं ब्राह्मणी क्षत्त्रिया तथा । अर्धकृच्छ्रं चरेत्पूर्वा पादकृच्छ्र ं तथोत्तरा ॥ ६६ स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी वैश्यिनी तथा । पादहीनं चरेत्पूर्वा पादमेकं तथोत्तरा ॥ ६७ स्पृष्ट्रा रजस्वलाऽन्योन्यं ब्राह्मणी शूद्रणी तथा । कृच्छ्र ेण शुध्यते शूद्री ब्राह्मी दानेन शुध्यति ॥ ६८ विप्रः स्पृष्टो निशायां तूदक्याया पतितेन वा । दिवाऽऽनीतेन तोयेन स्नापयेदग्निसंनिधौ ॥ ६६ दिवा चैवार्कसंस्पृष्टं रात्रौ नक्षत्रदर्शनात् । संध्ययोरुभयोर्वाऽपि पवित्रं सर्वदा जलम् ॥७० इति श्रीयाम्ये धर्मशास्त्रे तृतीयोऽध्यायः ।
[ चतुर्थो
चतुर्थोऽध्यायः ।
अथ गोवधप्रायश्चित्तवर्णनम् ।
स्वातं (रवा) वापी तथा कूपपाषाणे शस्त्रघातिते । यष्ट्या तु घातिते चैव मृत्पिण्डान्येव साधयेत् ( ) |१ गोवधे चैव यत्पापं बलीवर्दस्य चैव हि ।
प्रायश्चित्तं भवेत्तत्र स्त्रिया वा पुरुषस्य वा ॥२ खाते च पतिता या गौः कूपे वा चावटेऽपि वा । आशा (शै) वालकुडे (ण्डे) वाऽपि शस्त्रघातेन चैव हि ॥३