________________
ऽध्यायः]अभक्ष्यभक्षणादिविषये-रजस्वलास्पर्शे प्रायश्चित्तानि २१०६
सूतके वर्तमानेऽपि दासवर्गस्य का क्रिया । स्वामितुल्यं भवेत्तस्य सूतकं तु प्रशस्यते ॥५५ यन्न कारयते तत्तन्नान्यं प्रत्यत्रवीद्यमः । विवाहोत्सवयज्ञेषु कार्ये चैवमुपस्थिते ॥५६ रजः पश्यति या नारी तस्य कालस्य का क्रिया । विपुले च जले स्नात्वा शुक्लवासारवलंकृता ।।५७ आपोहिष्ठेत्युगभिषिक्ताऽऽयं गोरिति वा ऋचः(चा)। पूजान्ते होमयेत्पश्चाद् घृताहुत्या शताष्टकम् ॥५८ गायच्या व्याहृतिभिश्च ततः कर्म समाचरेत् । यावद्विजा न चाय॑न्ते अन्नदानहिरण्यकैः ।।५६ तावचीर्णव्रतस्यापि तत्पापं न प्रणश्यति ॥६० यदेहकं काकबलाकचिल्लामध्येन लिप्तं तु भवेत्कदाचित् । श्रोत्रे मुख वा परिमस्तके वा ज्ञा (स्ना)नेन लेपोपहतस्य शुद्धिः॥
अभक्ष्याणामपेयानामलेह्यानां च भक्षणे । रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् ॥६२ पद्मोदुम्बरबिल्वानां कुशाश्वत्थपलाशयोः । एतेषामुदकं पीत्वा पञ्चगव्येन शुध्यति ॥६३ स्त्रीणां रजस्वलानां च स्पर्शश्चैव भवेद्यदि। चतुर्णामपि वर्णानां प्रायश्चित्तं कथं भवेत् ।।६४ स्पृष्टा रजस्वलाऽन्योन्यं सगोत्रा चान्यगोत्रका । कामादकामतो वाऽपि त्रिरात्राच्छुद्धिरिष्यते ॥६५