________________
२१०६
बृहद्यमस्मृतिः। [तृतीयोमाता चैव पिता चैव ज्येष्ठभ्राता तथैव च । त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ।।२२ समर्घ धनमुत्सृज्य मह(हा), यः प्रयच्छति । स वै वाधुषिको ज्ञेयो ब्रह्मवादिषु गर्हितः ।।२३ शुक्रक्षयकरा वन्ध्या त्याज्येति परिकीर्तिता । तस्यास्तु यो भवेद्भर्ता तं तु विद्यादजाविकम् ।।२४ दूराच्छ्रान्तं भयग्रस्तं ब्राह्मणं गृहमागतम् । अनर्चयित्वा यो भुङ्क्ते तत्क्षणेऽसौ विधी(ही)यते ॥२५ अजाविको माहिषश्च तथा च वृषलीपतिः । तृणाग्रेणापि संस्पृष्ट्वा सवासा जलमाविशेत् ।।२६ यावदुष्णं भवेदन्नं यावद्भुञ्जन्ति वाग्यताः । पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः ॥२७ हविर्गुणा न वक्तव्याः पितरो यान्त्यतपिताः । पितृभिस्तपितैः पश्चाद्वक्तव्यं शोभनं हविः ।।२८ यावतो असते ग्रासान्हव्यकव्येष्वमन्त्रितः । तावतो प्रसते प्रेत्य दीप्तान्यासानयोमयान् ॥२६ आसनेष्वासनं दद्यान्न तु हस्ते कदाचन । हस्तेष्वासनदाने च निराशाः पितरो गताः ॥३० आसने पादमारूढो वस्त्रस्यार्धमधः कृतम् । मुखेन धमितं भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ॥३१ अङ्गुल्यां यः पवित्राणि कृत्वा गन्धान्समर्च (प)येत् । पितृणां नोपतिष्ठेत राक्षसैविप्रलुप्यति ॥३२