SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ॐ तत्सद्ब्रह्मणे नमः। ॥ अथ ॥ *॥ बृहद्यमस्मृतिः ॥* -: :-- श्रीगणेशाय नमः। प्रथमोऽध्यायः। अथ नानाविध प्रायश्चित्तवर्णनम् । अथातो यमधर्मस्य प्रायश्चित्तं व्याख्यास्यामः। चतुर्णामपि वर्णानां प्रायश्चित्तं प्रकल्पयेत् ॥१ ब्राह्मणस्तु शुना दष्टो जम्बूकेन वृकेण वा । उदिते ग्रहनक्षत्रे दृष्ट्वा सद्यः शुचिर्भवेत् ॥२ जलामिबन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः । विषप्रपन्नगात्राश्च शस्त्राघातहताश्च ये ॥३ नवैते प्रत्यवसिताः सर्वधर्मबहिष्कृताः। चान्द्रायणेन शुध्यन्ति तप्तकृच्छद्वयेन च ॥४
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy