________________
२०६८
लघुयमस्मृतिः। शुक्लया मूत्रं गृह्णीयात्कृष्णाया गोः शकृत्तथा । ताम्रायाश्च पयो ग्राह्यं श्वेताया दधि चोच्यते ॥७१ कपिलाया घृतं ग्राह्यं महापातकनाशनम् । सर्वतीर्थे नदीतोये कुशेद्रव्यं पृथक्पृथक् ।।७२ आहृय प्रणवेनैव ह्युत्थाप्य प्रणवेन च । प्रणवेन समालोड्य प्रणवेन तु संपिबेत् ॥७३ पालाशे मध्यमे पर्णे भाण्डे ताम्रमये तथा । पिबेत्पुष्करपणे वा ताम्र वा मृण्मये शुभे ॥७४ सूतके तु समुत्पन्ने द्वितीये समुपस्थिते । द्वितीये नास्ति दोषस्तु प्रथमेनैव शुध्यति ॥७५ जातेन शुध्यते जातं मृतेन मृतकं तथा । गर्भसंस्रवणे मासे त्रीण्यहानि विनिर्दिशेत् ।।७६ रात्रिभिर्मासतुलाभिगभेस्रावे विशुध्यति । रजस्युपरते साध्वी नानेन स्त्री रजस्वला ।।७७ सगोत्राद्मश्यते नारी विवाहात्सप्तमे पदे । स्वामिगोत्रेण कर्तव्यास्तस्याः पिण्डोदक(क)क्रियाः ॥७८ द्वे पितुः पिण्डदानं(ने) स्यात्पिण्डे पिण्डे द्विनामता । षण्णां देयास्त्रयः पिण्डा एवं दाता न मुह्यति ॥७६ स्वेन भ; सह श्राद्धं माता भुक्वा सदैवतम् । पितामह्यपि स्वेनैव स्वेनैव प्रपितामही ॥८० वर्षे वर्षे तु कुर्वीत मातापित्रोस्तु सत्कृतिम् । अदैवं भोजयेच्छ्राद्ध पिण्डमेकं तु निर्वपेत् ॥८१