________________
२०६५
नानाविध प्रायश्चित्तवर्णनम्। वेश्याभिगमने पापं व्यपोहन्ति द्विजातयः । पीत्वा सकृत्सुतप्तं च पञ्चरात्रं कुशोदकम् ॥३८ गुरुतल्पव्रतं केचित्केचिद्ब्रह्मणो व्रतम् । गोध्नस्य केचिदिच्छन्ति केचिच्चैवावकीणिनः ॥३६ दण्डादूर्वप्रहारेण यस्तु गां विनिपातयेत् । द्विगुणं गोव्रतं तस्य प्रायश्चित्तं विनिर्दिशेत् ।।४० अङ्गुष्ठमात्रस्थूलस्तु बाहुमात्रप्रमाणकः। साडेश्च सपलाशश्च गोदण्डः परिकीर्तितः॥४१ गवां निपातने चैव गर्भोऽपि संपतेद्यदि । एकैकशश्वरेत्कृच्छ् यथापूर्व तथा पुनः ॥४२ पादमुत्पन्नमात्रे तु द्वौ पादौ गात्रसंभवे । पादोनं कृच्छ्रमाचष्टे हत्वा गर्भमचेनतम् ।।४३ अङ्गप्रत्यङ्गसंपूर्णे गर्भे रेतःसमन्विते। एकैक्रशश्वरेत्कृच्छ्रमेषा गोध्नस्य निष्कृतिः॥४४ बन्धने रोधने चैव पाषाणे वा गवां रुजा । संपद्यते चेन्मरण निमित्ती नैव लिप्यते ॥४५ मूर्छितः पतितो वाऽपि दण्डेनाभिहतस्तथा । उत्थाय षट्पदं गच्छेत्सप्त पञ्च दशापि वा ॥४६ प्रासं वा यदि गृह्णीयात्तोयं वाऽपि पिवेद्यदि । पूर्वव्याधिप्रनष्टानां प्रायश्चित्तं न विद्यते ॥४७ काष्ठलोष्टाश्मभिर्गावः शस्त्रैर्वा निहता यदि । प्रायश्चित्तं कथं तत्र शास्त्रे शास्त्रे निगद्यते ॥४८