________________
नानाविध प्रायश्चित्तवर्णनम् ।
ऋतौ तु गर्भशङ्कित्वात्स्नानं मैथुनिनः स्मृतम् । अनृतौ तु स्त्रियं गत्वा शौचं मूत्रपुरीषवत् ॥ १६ उभावप्यशुची स्यातां नी शयनं गतौ ।
शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान् ॥१७ भर्तुः शरीरशुश्रूषां दौरात्म्यादप्रकुर्वती ।
दण्ड्या द्वादशकं नारी वर्ष त्याज्या धनं विना ॥ १८ त्यजन्तोऽपतितान्बन्धून्दण्ड्या उत्तमसाहसम् । पिता हि पतितः कामं न तु माता कदाचन ॥ १६ आत्मानं घातयेद्यस्तु रज्ज्वादिभिरुपक्रमैः । मृतोऽमेध्येन लेप्तव्यो जीवतो द्विशतं दमः ॥२० दण्ड्यास्तत्पुत्रमित्राणि प्रत्येकं पणिकं दमम् । प्रायश्चित्तं ततः कुर्युर्यथाशास्त्रप्रचोदितम् ॥ २१ जलाद्युद्बन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः । विषप्रपतनप्रायशस्त्रघातहताश्च ये ।।२२ नवैते प्रत्यवसिताः सर्वलोकबहिष्कृताः । चान्द्रायणेन शुध्यन्ति तप्तकृच्छ्रद्वयेन वा ॥ २३ उभयावसितः पापः श्यामाच्छबलकाच्च्युतः । चान्द्रायणाभ्यां शुध्येत दत्त्वा धेनुं तथा वृषम् ॥२४ श्वशृगालप्लवङ्गाद्यैर्मानुषैश्च रतिं विना ।
दष्टः स्नात्वा शुचिः सद्यो दिवा संध्यासु रात्रिषु ॥२५ अज्ञानाद्ब्राह्मणो भुक्त्वा चण्डालान्न कदाचन । गोमूत्रयावकाहारो मासार्थेन विशुध्यति ॥ २६
•
२०६३