________________
२०८४
यमस्मृतिः। कृमिभित्रणसंभूतैर्मक्षिकाश्वोपधातितः। कृच्छ्राद्धं संप्रकुर्वीत शक्त्या दद्यात्तु दक्षिणाम् ।।६ ब्राह्मणस्य मलद्वारे पूयशोणितसम्भवे । कृमिमुक्तबणे मौञ्जीहोमेन स विशुध्यति ॥७ यः क्षत्रियस्तथा वैश्यः शूद्रश्चाप्यनुलोमजः । ज्ञात्वा भुक्ते विशेषेण चरेच्चान्द्रायणं व्रतम् ॥८ कुक्कुटाण्डप्रमाणन्तु प्रासञ्च परिकल्पयेत् । अन्यथाहारदोषेण न स तत्र विशुध्यति ॥8 एकैकं वद्धयेच्छुक्ले कृष्णपक्षे च ह्रासयेत् । अमावास्यां न भुञ्जीत एष चान्द्रायणोविधिः ॥१० सुरान्यमद्यपानेन गोमांसभक्षणे कृते । तप्तकृच्छ्रश्चरेद्विप्रस्यत्पापस्तु प्रणश्यति ॥११ प्रायश्चित्ते झुपक्रान्ते कर्ता यदि विपद्यते । पूतस्तदहरेवापि इहलोके परत्र च ।।१२ यावदेकः पृथक् द्रव्यः प्रायश्चित्तेन शुध्यति । अपरास्ते न च स्पृश्यास्तेऽपि सर्वे विगहिताः ॥१३ अभोज्याश्चाप्रतिग्राह्या असंपाच्या विवाहिनः । पूयन्तेऽनुव्रते चीर्णे सर्वे ते ऋक्थभागिनः ॥१४ ऊनैकादशवर्षस्य पञ्चवर्षात् परस्य च ।। प्रायश्चित्तं चरेद् भ्राता पिता वान्योऽपि बान्धवः ॥१५ अतोबालतरस्यापि नापराधो न पातकम् । राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥१६