________________
अथ
*॥ यमस्मृतिः ॥
......०००......
॥ श्रीगणेशायनमः ॥
.........
अथ प्रायश्चित्तवर्णनम् । अथातो ह्यस्य धर्मस्य प्रायश्चित्ताभिधायकम् । चतुर्णामपि वर्णानां धर्मशास्त्रं प्रवर्त्तते ॥१ जलाग्न्युद्वन्धनभ्रष्टाः प्रव्रज्यानशनच्युताः। विषप्रपतनप्रायशस्त्रघातच्युताश्च ये ॥२ सर्वे ते प्रत्यवसिताः सर्वलोकवहिष्कृताः । चान्द्रायणेन शुध्यन्ति तप्तकच्छ्रद्वयेन वा ॥३ उभयावसिताः पापा येऽग्राम्यशरणच्युताः । इन्दुद्वयेन शुध्यन्ति दत्त्वा धेनुं तथा वृषम् ॥४ गोब्राह्मणहनं दग्धा मृतमुद्वन्धनेन च । पाशं तस्यैव छित्त्वा तु तप्तकृच्छ्रे समाचरेत् ॥५