SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २०८२ वृद्धगौतमस्मृतिः । मधुसूदनवाक्यानि स्मृत्वा चैव पुनः पुनः । मनसा पूजयामासु हृदिस्थं पञ्च पाण्डवाः ॥४४ युधिष्ठिरोऽपि धर्मात्मा हृदि कृत्वा जनार्दनम् । तद्भक्त स्तन्मना युक्तस्तद्याजी तत्परोऽभवत् ॥४५ एवमेतत्पुरावृत्तं वैष्णवं धर्मशासनम् । मया ते कथितं राजन् ! पवित्रं पापनाशनम् ॥४६ चिन्तयस्व सदा विष्णु मप्रमत्तः कुरूद्वह् ! | लोका गच्छन्ति नान्येन तद्विष्णोः परमं पदम् ॥४७ [ द्वाविंशो इति वृद्धगौतमीये वैष्णवधर्मशास्त्रे द्वाविंशतितमोऽध्यायः । समाप्ताचेयं वृद्धगौतमस्मृतिः । ॐ तत्सत् । sportosto ——
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy