________________
शूद्रधर्मवर्णनम्
वेदोक्तेनैव मार्गेण सर्वभूतहृदि स्थितम् ।
मामर्चयन्ति ये विप्राः सायुज्यं यान्ति ते मम ॥२७
Sध्यायः ]
परित्राणाय भक्तानां प्रादुर्भावः कृतोमया । प्रादुर्भावाकृतिः काचिदर्चयेत्तां युधिष्ठिर ! | आसामन्यातमं मूर्ति यो भक्त्या च समर्चति ॥ २८ तेनैव परितुष्टोऽहं भविष्यामि न संशयः । मृदा च मणिरत्नेश्च ताम्रण रजतेन वा ॥ २६ कृत्वा प्रतिकृतिं कुर्यादर्चनां काञ्चनेन वा । पुण्यं दशगुणं दद्यादेतेषामुत्तमोत्तमम् ||३० जयकामोऽर्चयेद्राजा विद्याकामो द्विजोत्तमः । वैश्योऽपि धनकामस्तु शूद्रः पुण्यफलप्रियः ||३१ सर्वकामाः खियो वाऽपि सर्वान् कामान्नवा' नुयुः ॥३२
इति गौतमीये वैष्णव धर्मशास्त्रे भक्त्यार्चनविधिर्नाम
एकविंशोऽध्यायः ।
२०७७
द्वाविंशोऽध्यायः ।
अथ शूद्रधर्मवर्णनम् । युधिष्ठिर उवाच ।
कीदृशानान्तु शूद्राणां नानुगृहासि वार्चनम् । उद्वेग स्तव कस्मात्तु तद् ब्रवीहि सुरोत्तम ! || १