________________
भक्त्याचन विधिवर्णनम् ।
२०७५
क्षान्ती दान्ती जितक्रोधी जितात्मानं जितेन्द्रियम् । तमेव ब्राह्मणं मन्ये शेषाः शूद्रा इति स्मृताः ॥ ६ अग्निहोत्रव्रतपरान् स्वाधायनिरतान् शुचीन् | उपवासरतान् दान्ता स्तान्देवा ब्राह्मणा विदुः ॥७ न जातिः पूज्यते राजन् ! गुणाः कल्याणकारकाः । चण्डालमपि वृत्तस्थं तन्देवा ब्राह्मणं विदुः ॥८ मनः शौचं कर्मशौचं कुलशौचञ्च भारत ! | शरीरशौचं वाक्शौचं शौचं पञ्चविधं स्मृतम् ॥ पश्चष्वेषु च शौचेषु धृतिशौचं विशिष्यते । हृदयस्य तु शौचेन स्वर्गं गच्छन्ति मानवाः ॥ १० अग्निहोत्रपरिभ्रष्टः प्रसक्तः क्रयविक्रये । वर्णसङ्करकर्ता च ब्राह्मणो वृषलैः समः ॥ ११ यस्य वेदश्रुनिर्नष्टा कर्षकश्चापि यो द्विजः । विकर्मस्थोऽपि कौन्तेय ! स वै वृषल उच्यते ॥ १२ वृषो धर्मो हि विज्ञेयस्तस्य यः कुरुते लयम् । विषदन्तं विदुर्देवानिन्दितं श्वपचादपि ॥१३ स्तुतिभिः ब्रह्मपूर्वाभिर्यश्चन्द्रं स्तौति मान्नृप ! | न च मां स्तौति पापात्मा स मामाक्रोशते भृशम् ॥१४ श्वच्छ्रितौ च यथा क्षीरं ब्रह्म वे वृषले तथा । अदुष्टो दुष्टतामेति शुना स्पृष्टं हविर्यथा ॥१५ अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरम् । धमशास्त्रपुराणानि विद्या ह्येताश्चतुर्दश ॥१६
Sध्यायः ]