________________
ऽध्यायः] तीथलक्षणवर्णनम् ।
२०६४ तस्मात्सर्वप्रयत्नेन मत्प्रियार्थ युधिष्ठिर!। जातिभ्रंशकरं कर्म न कुर्यात् सदृशो द्विजः॥४३. इति गौतमीये वष्णवधर्मशास्त्रे एकोनविंशतिरध्यायः ।
विंशोऽध्यायः। अथ तीर्थलक्षणवर्णनम्।
युधिष्ठिर उवाच। . देशान्तरे गते विप्रे संयुक्ते कालधर्मणा। शरीरनाशे संप्राप्ते वृथा विप्रप्रकल्पना ॥१
श्रीभगवानुवाच । श्रूयतामाहिताग्नेस्तु तथावृत्तस्य संस्क्रिया। पलाशवृन्दैः प्रतिमा कर्तव्या कल्पचोदिता ॥२ त्रीणि षष्टिशतान्याहुरस्थीन्यस्य नराधिप ।। तेषां विकल्पना कार्या यथाशास्त्रविनिश्चयम् ॥३ अशीत्यर्थं तु शिरसि ग्रीवा वा दश एव च । वाह्रोश्चापि शतं दद्यादङ्गुलीषु पुनर्दश।। शिरसि त्रिंशतं दद्याज्जाठरे वाऽपि विंशतिम् ॥४ तृषणे द्वादशार्थन्तु शिश्ने चाष्टाद्ध मेव च । दद्यात्तु शतमुर्वोस्तु षष्ठाघ जानुजङ्ग्योः ।।५