________________
२०६५
ऽध्यायः] दानफलवर्णनम् ।
ब्रह्माहं शङ्करश्चापि तिष्ठामः सहिता स्ततः । तस्मिन् मुहूर्ते ते सर्वे चिन्तयन्तः परंपदम् ।।५ शक्रश्च पितरोरुद्रावसवश्वाश्विनौ तथा। साध्या विश्वे सगन्धर्वाः सिद्धा ब्रह्मर्षय स्तथा ॥६ सोमो ग्रहगणश्चव सागराः सरितस्तथा। मरुतोऽप्सरसो नागा यक्षराक्षसगुह्यकाः ॥७ एते चान्ये च राजेन्द्र ! विषुवे संयतेन्द्रियाः । सोपवासाः प्रयत्नेन भजन्ते ध्यानतत्पराः ।।८ अन्नं गावस्तिलान् भूमि कन्यादानं तथैव च । गृहमाच्छादनं धान्यं वाहनं शयनं तथा ॥8 यच्चान्यच्च भया नोक्त तत्प्रयच्छ युधिष्ठिर!। दीयते विषुवे चैव श्रोत्रियेभ्यो विशेषतः ॥१० तस्य दानस्य कौन्तेय ! क्षयो नैवोपपद्यते । वर्धते हरतः पुण्यं तहानं कोटिसम्मितम् । विषुवे नापनं यस्तु मम कुर्याद्धरस्य वा ॥११ अर्चनाश्च यथान्यायं तस्य पुण्यफलं शृणु । दशजन्मकृतं पापं तस्य सद्यो विनश्यति ॥१२ दशाना मश्वमेधाना मिष्टानां लफते फलम् । विमानं दिव्यमारूढः कामरूपी यथासुखम् ॥१३ स याति कामगं लोकं रुद्रलोक मथापि वा। तत्र वै देवगन्धर्वै गीयमानो यथासुखम् । दिव्यवर्षसहस्राणि कोटिमेकन्तु मोदते ॥१४