SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २०६४ वृद्धगौतमस्मृतिः। उनविंशोः एकादश्या मुपोष्याथ द्वादश्यामचयेत्तु माम् । विप्रानपि यथालाभं भोजयेद्भक्तिमानरः॥४८ स गच्छदक्षिणामूर्तिश्च नात्र विचारणा । चन्द्रसालोक्य मथवा प्रहनक्षत्रपूजितः॥४६ इति गौतमीये वैष्णवधर्मशास्त्रे अष्टादशोऽध्यायः । ऊनविंशोऽध्यायः। अथ दानफलवर्णनम् । वैशम्पायन उवाच । केशवेनैव माख्याते धर्मपुत्रः पुनः प्रभुम् । पप्रच्छ दानकालस्य विशेषश्च विधि नृपः॥१ युधिष्ठिर उवाच । देवकीफलमाख्यातं विषुवेष्वमरेश्वर !। सूर्ययज्ञप्लवे चैव दत्ते दाने च किं फलम् ॥२ श्रीभगवानुवाच। शृणुष्व राजन् ! विषुवे सोमार्कग्रहणेषु च । व्यतीपातेऽयने चैव हानं स्यादक्षयन्नृप ! ॥३ राजन्नयनयोर्मध्यं विषुवं संप्रचक्षते । समरात्रिदिने तत्र सन्ध्यायां विषुवे नृप !॥४
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy