________________
२०६०
[ अष्टादशो
वृद्धगौतमस्मृतिः ।
विप्रहस्तच्युतस्तोयैः सहिरण्यैः समुक्षितः ।
तस्य पुण्यफलं राजन् ! कथ्यमानं मया शृणु ॥ दशजन्मकृतं पापं ज्ञानतोऽज्ञानतोऽपि वा । तद्विन्यश्यति तस्याशु नात्र कार्या विचारणा ||१० युधिष्ठिर उवाच ।
सवषामुपवासानां यज्ञे यत् सुमहाफलम् । तत्सर्वं श्रेयसे लोकं तद्भवान् वक्तुमर्हति ॥११ श्रीभगवानुवाच ।
शृणु राजन् ! यथापूर्वं यथाहीनन्तु भारत ! | कथान्ते कथयिष्यामि मद्भक्तस्य युधिष्ठिर ! ||१२ यस्तु भक्त्या शुचिर्भूत्वा पञ्चम्यां मे नराधिप ! | उपवासकृतं कुर्यात्त्रिकालभ्यार्चयस्तु माम् ॥१३ सव ऋतुफलं लब्ध्वा मम लोके महीयते ॥ १४
युधिष्ठिर उवाच ।
भगवन् ! देवदेवश ! पञ्चमी नामका तिथिः । तामहं श्रोतुमिच्छामि कथयस्व ममाच्युत ! ||१५
श्रीभगवानुवाच ।
पवद्वयञ्च द्वादश्यां श्रवणञ्च नराधिप । । मत्पञ्चमीति विख्याता मत्प्रियश्च विशेषतः ||१६ तस्माद्भागवतैर्भुक्तैर्मन्निवेशितबुद्धिभिः । उपवासस्तु कर्तव्यो मत्प्रियार्थं युधिष्ठिर ! ||१७