________________
२०५०
वृद्धगौतमस्मृतिः ।
ततः पात्रं समादाय सौवर्ण राजतन्तु वा । ताम्र वा मृण्मयं वाऽपि ह्यौदुम्बरमथापि वा ॥ १७ वृक्षाणां याज्ञियानान्तु पर्णैराद्यैर कुत्सितैः । पुटकेन तु गुप्तेन चरेद्भक्षं समाहितः ॥ १८ ब्राह्मणानां गृहाणान्तु सप्तान्नान्नापरं व्रजेत् । गोदोहमा तिष्ठेत्तु वाग्यतः संयतेन्द्रियः ॥ १६ न हसेच न वीक्षेत नाभिभाषेत वा स्त्रियम् । विष्ठामूत्रपुरीषच्च चण्डालं वा रजस्वलाम् ||२० पतितश्व तथाध्वानमादित्यमवलोकयेत् । यो हि पादुकमारुह्य सर्वदा प्रचरेद्विजः ||२१
[ षोड़शो
दृष्ट्वा पापकर्माणमादित्यमवलोकयेत् । ततस्त्वावसथं प्राप्तो भिक्षान्निक्षिप्य भूतले ||२२ प्रक्षाल्य पादावाचम्य हस्तौ वा कोऽपरः पुनः 1 आचम्य वारुणान्तेन वह्नि विश्व पूजयेत् ॥ २३ पञ्च सप्ताथ वा कुर्याद्भागान् भैक्षस्य तस्य वै । तेषामन्यतमं पिण्डमादित्याय निवेदयेत् ||२४ ब्रह्मणे चाग्नये चैव सोमाय वरुणाय च । विश्वेभ्यश्चैव देवेभ्यो ह्यादित्याय यथाक्रमम् ॥१५ अवशिष्टमथैकन्तु वक्तुं मात्रं प्रकल्पयेत् । अङ्गुल्य स्थितं पिण्डं जायते चाभिमन्त्रयेत् ||२६ अङ्गुलीभिस्त्रिभिः पुण्यं प्राश्नीयात्प्राङ्मुखः पुनः । यथा च वर्धते सोमो ग्रसते च तथा पुनः ||२७