________________
२०४६
पुण्यायः] चान्द्रायणविधिवर्णनम्।
नदीसङ्गमतीर्थेषु शुचौ देशे गृहेऽपि वा। गोमयेनोपलिप्तेऽथ स्थण्डिलेऽग्नि निधापयेत् ॥६ आधारवाज्यभागौ च प्रणवं व्याहृतिस्तथा । वारुणश्चापि पञ्चैव श्रुत्वा सर्वान्यथाक्रमम् ॥७ सत्याय विष्णवे चेति ब्रह्मर्षिभ्योऽथ ब्रह्मणे। विश्वेभ्यश्चैव देवेभ्योऽथ प्रजापतये तथा ।।८ षट् पभ जुहुयात्पश्चात्प्रायश्चित्ताहुतीर्द्विजः। ततः समापयेदग्नि शान्ति कृत्वाथ पौष्टिकम् ॥ प्रणम्याग्निश्च सोमञ्च भस्म दत्त्वा तथात्मनः । नदीङ्गत्वा विविक्तानां सोमाय वरुणाय च ॥१० आदित्याय ततः स्नायादन्नं कृत्वा समाहितः। शुचिर्वादकमाचम्य स्वाधीनः पूर्वतोमुखः ।।११ प्राणायामन्ततः कृत्वा पवित्रैरभिषेचनम् । आचान्तत्त्वभिवीक्षेत चोर्द्ध बाहुर्दिवाकरम् ॥१२ कृताञ्जलिरुपश्रान्तः कुर्याञ्चापि प्रदक्षिणम् । नारायणं वा रुद्रं वा स्वाध्यायं ब्राह्मणन्तथा ॥१३ आरण्यं मम सूक्तं वा प्राक् भोजनमथापि वा। वीरघ्नमृषभस्यापि तथावाप्यघमर्षणम् ।।१४ गायत्री मम वा देवीं सावित्री वा जपेत्ततः। शतं वाष्टशतं वाऽपि सहस्रमथवा परम् ।।१५ ततो मध्याह्नकालो वै पायसं यावकन्तु वा । पाचयित्वा प्रयत्नेन प्रयतः सुसमाहितः ॥१६