________________
२०४८
वृद्धगौतमस्मृतिः ।
ऐश्वर्यगुणसम्पन्नाः क्रीडन्ति च यथासुखम् । इत्येषा हिताग्नीनां विभूतिः पाण्डुनन्दन ! ||६७ ये च वेदश्रुतिक चित् निन्द्यमाना ह्यबुद्धयः ||६८ इति गौतमीये वैष्णवधर्मशास्त्रे पञ्चदशोऽध्यायः ।
[ षोड़शो
षोड़शोऽध्यायः ।
अथ चान्द्रायणविधिवर्णनम् ।
युधिष्ठिर उवाच ।
चक्रायुध ! नमस्तेऽस्तु देवेश ! गरुड़ध्वज ! | चान्द्रायणविधिं पुण्य माख्याहि भगवन्मम ॥ १ श्रीभगवानुवाच ।
शृणु पाण्डव ! तत्त्वेन सर्वपापप्रणाशनम् । पापिनो येन शुध्यन्ति तत्ते वक्ष्यामि सर्वशः ||२ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽचरितव्रतः । यथावत्कर्तुकामोयस्तस्य यं प्रथमन्तु यः । शोधयेत्तु शरीरं स्वं पचगव्ये पवित्रितः ॥३ सशिरः कर्तु पक्षान्तं ततः कुर्वीत पावनम् । शुद्धवासाः शुचिर्भूत्वा मौञ्जीं बध्नीत मेखलाम् ॥४ पालाशदण्डमादाय ब्रह्मचारीत्रते स्थितः । कृतोपवासः पूर्वन्तु शुक्लप्रतिपदि द्विजः ॥ ५