________________
२०४६
वृद्धगौतमस्मृतिः। [पञ्चदशोसद्यः शूद्रत्वमायान्ति प्रेत्य चण्डालतामपि । गावो यज्ञाथ मुत्पन्ना दक्षिणार्थं तथैव च ॥७५ सुवर्ण रजतञ्चैव पात्रिकं भार्यमेव च । दर्भसंस्करणार्थन्तु रक्षसां रक्षणाय च ।।७६ यजनार्थ द्विजाः सृष्टा स्तारका भुवि देवताः । क्षत्रिया रक्षणार्थन्तु वैश्या वार्तानिमित्ततः ॥७७ शुश्रूषार्थ त्रयाणान्तु शूद्राः सृष्टाः स्वयम्भुवा । एवमेतत् जगत्सर्व मग्निहोत्रकृते कृतम् ।।७८ नावबुध्यन्ति ये वैतदीदृशन्तत्समावृतम् । ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम् ॥७६ रौरवाद्विप्रमुक्तास्तु कृमियोनि व्रजन्ति ते । यथोक्तमग्नि होत्राणि शुश्रूषन्ति च ये द्विजाः ॥८० तैस्तु दत्तं हुतं तप्तं जप्तमध्यापितं भवेत् । एवमिष्टञ्च पूर्तञ्च यद्विजैः क्रियते नृप ! ॥८१ तत्सर्व सम्यगाहृत्य चादित्ये स्थापयाम्यहम् । मया स्थापितमादित्ये लोकस्य सुकृतं हि यत् ॥८२ तारयेत्तत् सहस्रांशुः सुकृतं ह्यग्निहोत्रिणाम् । तावत्तेषां हि पुण्येन दीप्यते रविरम्बरे ॥८३ स्वर्गे स्वर्ग गतानान्तु वीर्याद्भवति वीर्यवान् । तत्र ते ह्युपयुज्यन्ति ह्यग्निहोत्रस्य यत् फलम् ।।८४ समानरूपा देवानां तिष्ठन्त्याभूतसंप्लवम् । वृथाग्निना च ये केचिद्दान्ते ह्यग्निहोत्रिणः ।।८५