________________
२०३६
वृद्धगौतमस्मृतिः ।
आकृष्य ब्राह्मणो मत्क मन्न' येषान्तु वेश्मनि । गोभिश्च पुण्यकं तेषां राजसूयाद्विशिष्यते ||४० मा दम्या इति यो ब्रूयाद् गोरग्ने ब्राह्मणस्य च । तिर्यग्योनिशतं गत्वा चण्डालेषु प्रजायते ।।४१
[ चतुर्द्दशो
ब्राह्मणस्य तु देवस्य दरिद्रस्य च यद्धनम् । गुरोश्चापि हतं राजन् ! स्वर्गस्थमपि पातयेत् ||४२ धर्म जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः । द्वितीयन्तु स्वशास्त्राणि तृतीयं लोकसंग्रहः ॥४३ आसमुद्राच्च वै पूर्वादासमुद्राच्च पश्चिमात् । हिमवद्विन्ध्ययो मध्य मार्यावर्त प्रचक्षते । सरस्वतीदृषद्वत्यो स्तथा नद्यो दन्तरम् ॥४४ तद्देव मातृकं देशं ब्रह्मावतं प्रचक्षते ! तस्मिन्देशे सदाचारः पारम्पर्यकमागतः ॥ ४५ वर्णानां सान्तरालानां स सदाचार उच्यते । कुरुक्षेत्रञ्च मत्स्याश्च पाञ्चालाः शूरसैनिकाः ॥४६ एते महर्षिदेशास्तु ब्रह्मावर्तादनन्तरम् । एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ॥४७ स्वं स्वं चरित्रं शिक्षन्ते पृथिव्यां सवमानवाः । हिमवद्विन्ध्ययोमध्ये यत्प्राग्विनशनादपि ॥ ४८ प्रत्यगेव प्रयागश्च मध्यदेशः प्रकीर्तितः । कृष्णसारस्तु चरति मृगोयत्र स्वभावतः ||४६