________________
भ्यायः] आपद्धर्मवर्णनम् ।
२०३३ युधिष्ठिर उवाच । प्रशस्यः कीदृशो विप्रो निन्द्याश्चापि सुरेश्वर !। अष्टकापञ्चकः कालस्तन्मे कथय माधव ! ॥१०
श्रीभगवानुवाच । सत्यं यद्धि द्विजं दृष्ट्वा स्थानाद्वैपति भास्करः। एष मे मण्डलं भित्वा याति ब्रह्म सनातनम् ।।११ कुलीनः कर्मकृद्वैद्य स्तथैवाप्यनृशंसकः । सदानृजुः सत्यवादी पात्रं सर्व इमे द्विजाः ॥१२ ये ते चाप्रासने स्थातुं भुञ्जानाः प्रथमं द्विजाः । तस्यां पंक्त्यां तु ये चान्ये तत् पुनन्त्येव दर्शनात् ॥१३ मद्भक्ता ये द्विजश्रेष्ठा मद्गता मत्परायणाः । तान् पतितपावनान् विद्धि पूज्याश्चैव विशेषतः ॥१४ निंद्याञ्छृणु द्विजान् राजन् ! मपि वा वेदपारगान् । ब्राह्मणेष्वात्मनालोक्य चरन्तः पापकर्मणः ॥१५ अनग्निरनधीयानः प्रतिग्रहरुचिस्तु यः । यत्र कुत्र च भुञ्जान खंविद्यात्पक्तिदूषकम् ॥१६ मृतसूतकपुष्टाङ्गो यस्तु शूद्रान्नभोजनः। अहश्चापि न जानामि गतिमस्य नराधिप ! ॥१७ शूद्रान्नरसपुटाङ्गो ह्यधीयानोऽपि नित्यशः । जपतोजुह्वतो वाऽपि गतिरूद्ध्वं न विद्यते ।।१८ आहिताग्निस्तु यो विप्रः शूद्रान्नेनापि वर्तते । पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽग्नयः ।।१६