________________
२०२२
वृद्धगौतमस्मृतिः। [एकादशोअनृतं न वदेदृष्ट्वा तपस्तप्त्वा न विस्मयेत् । नातोह्यपवदेद्विप्रोविप्रान्नत्वात् प्रकीर्तयेत् ॥३० यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् । आयुश्च पापवादेन दानन्तु परिकीर्तितम् ॥३१ एकः प्रजायते जन्तुरेक एव प्रलीयते । एको हि भुङ्क्ते सुकृतमेकश्वाप्नोति दुष्कृतम् ।।३२ मृतं शरीर मुत्सृज्य काष्ठलोष्ट्र समं क्षितौ । विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥३३ अनागतानि कार्याणि कर्तुङ्गणयते जनः । स शिरःकम्पमुद्रीक्ष्य सूयते दिनमन्तकम् ॥३४ तस्माद्धम सहायोऽस्तु धर्म सञ्चिनुयात्सदा ।
धर्मेण हि सहायेन तमस्तरति दुस्तरम् ।।३५ येषान्तटाकानि समाः प्रपाश्च कूपांश्च यूपांश्च प्रतिश्रयांश्च । अन्नप्रदानं मधुरा च वाणी यमस्य ते निर्वचना भवन्ति ॥३६ इति गौतमीये वैष्णवधर्मशास्त्रे भोज्याभोज्यानविधिरेका
दशोऽध्यायः।