________________
ऽध्यायः] भोज्याभोज्यानविधिवर्णनम् । २०२१
यश्चादिधीषुर्विप्रो दिधीषुरेव वा पतिः ॥१६. तयोरप्युभयो रन्नं सर्वत्रापि विवर्जयेत् । गोलकस्य च कुण्डस्य राजानञ्चापि वर्जयेत् ।।२० राजानं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् । आयुः सुवर्णकारान्नं यशश्चर्मावकुन्तिनः ॥२१ गणान्नं गणिकानञ्च लोकेभ्यः परिकृन्तति । पूयश्चिकित्सकस्थान्नं शूकन्तु वृषलीपतेः ॥२२ विष्ठा वाधुषिकस्यान तस्मात् तत्परिवर्जयेत् । तेषां त्वगस्थिरोमाणि भुक्ते योऽन्न तु भक्षयेत् ।।२३ दानानान्तु फलञ्चान्यत् शृणु पाण्डव ! तत्वतः । वारिद स्तृप्तिमाप्नोति सुखमक्षयमन्नदः । तिलदस्तु प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥२४ भूमिदो भूमिमाप्नोति दीर्घमायु हिरण्यदः । गृहदोऽग्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ।।२५ वासदश्चन्द्रसालोक्य.मश्विसालोक्यमश्वदः। अनडुद्दः श्रिया जुष्टोऽन्नदो अध्नस्य विष्टपम् ॥२६ यानशय्याप्रदो भार्या मैश्वर्य मभयप्रदः । याति दशशतं सौख्यं ब्रह्मदो ब्रह्मसत्यताम् ।।२७ सर्वेषान्तु प्रदानानां ब्रह्मदानं विशिष्यते । हिरण्यभूगवावाज वखशय्यासनादिषु ॥२८ यो वित्तं प्रतिगृहीते ददात्यर्चितमेव च । ता वुभौ गच्छतः स्वर्गे नरकन्तु विपर्यये ॥२६