________________
ऽध्यायः] ब्रह्मघातकलक्षणवर्णनम्। २०१६
एकादशोऽध्यायः। ब्रह्मघातकलक्षणवर्णनम् ।
युधिष्ठिर उवाच । इदं मे तत्वतो देव ! वक्तुमर्हस्यशेषतः । हिंसा मकृत्वा यो मयो ब्रह्महत्या मवाप्नुयात् ॥१
श्रीभगवानुवाच । ब्राह्मणं स्वयमादाय भैक्षार्थ कृशवृत्तिकम्। क्लेशान्तस्तृतीयः पश्चात् तमाहुब्रह्मघातकम् ॥२ उच्यते सहि विप्रस्य यश्च तस्य च भारत ! । वृत्ति हरति दुर्बुद्धिस्तमाहु ब्रह्मघातकम् ॥३ यः प्रवृत्तां श्रुति सम्यक् शास्त्रं वा मुनिभिः कृतम् । दूषयेत्परमार्थ यस्तं विद्या ब्रह्मघातकम् ॥४ गोकुलस्य तृषार्तस्य बलात्तु वसुधाधिप ।। उत्पादयति यो विघ्नन्तं विद्याद् ब्रह्मघातकम् ॥५ आश्रमे वा वने वापि ग्रामे वा नगरेऽपि वा। अग्नि यः प्रक्षिपेत् क्रूरस्तं विद्याद् ब्रह्मघातकम् ॥६ मातरं पितरं वाऽपि भृत्यं दत्वा भयं सुतम् । त्यजेच्च करुणां भार्या तं विद्याद् ब्रह्मघातकम् ।।७ क्रोधाद्वा यदि वा द्वेषादाकृष्टस्तर्जितोऽपि वा। ऋतौ स्त्रियं यो नोपेयात्तं विद्याद् ब्रह्माघातकम् ॥८ यावत्सारो भवेद्दीनस्तन्नाशे यस्य दुःस्थितिः। तत्सव संहरेद्यो वैतं विद्याद् ब्रह्मघातकम् ॥