________________
२०१८
वृद्धगौतमस्मृतिः। [ दशमोमङ्गलाचार युक्ताश्च ते नराः स्वर्गगामिनः । मधुमांसासवेभ्यस्तु निवृत्तामृतुमत्यापि ॥१०२ परदारनिवृत्ताश्च ते नराः स्वर्गगामिनः । वैवाहिकन्तु कन्यानां दरिद्राणाञ्च ये नराः ।।१०२ कारयन्ति च कुर्वन्ति ते नराः स्वगंगामिनः । तपसा चैव दानेन येत्वशक्ता नरेश्वर !। धर्मोपदेशान् कुर्वन्ति ते नराः स्वर्गगामिनः ॥१०३ दानाना मुपदेशञ्च तपसो नियमञ्च तु। बतानामपि ये कुर्य्यस्ते नराः स्वर्गगामिनः ॥१०४ ये च मार्गोपदेष्टार स्तथा संक्रमकारिणः । मार्गशुद्धिकरा ये च ते नराः स्वर्गगामिनः ।।१०५ रसानामथवीजाना मौषधानान्तथैव च । दातारः श्रद्धयोपेता स्ते नराः स्वर्गगामिनः ॥१०६ सायं प्रातदिवा सन्ध्यां नित्यं ये चाप्युपासते । हव्यकव्यकरा नित्यं ते नराः स्वर्गगामिनः ।।१०७ क्षेमाक्षेमच मार्गेषु समानि विषमाणि च । अध्वानं ये च वक्ष्यन्ति ते नराः स्वर्गगामिनः ॥१०८ हव्यकव्यविदो ये च ते नराः स्वर्गगामिनः । पर्वद्वये चतुर्दश्या मष्टम्यां सन्ध्ययोर्द्वयोः ॥१०६ आर्द्रायां जन्मनक्षत्रो विषुवे श्रावणे हि ये। ग्रामधर्माद्धि विरता स्तेनराः स्वर्गगामिनः ॥११० धर्माधौं च कथितौ भूयः श्रोतुं किमिच्छसि ॥१११ इति श्रीगौतमीये वैष्णवशास्त्र धर्माधर्मकथनोनाम
दशमोऽध्यायः।