________________
ऽध्यायः] कपिलागोःप्रशंसावर्णनम्। २०१३
तिष्ठत्युरसि तस्यास्तु प्रीतः शक्तिधरो गुहः । जानुजोरदेशेषु पञ्च तिष्ठन्ति वायवः ॥५१ खुरमध्येषु गन्धर्वाः खुराप्रेषु च पन्नगाः। चत्वारः सागराः पूर्णा स्तस्याश्च सपयोधराः ॥५२ रतिर्मेधा स्वधा स्वाहा श्रद्धा श्रान्तिः स्मृतितिः। कीर्तिदीप्ति स्तथा कान्तिः पुष्टिस्तुष्टिस्तु सङ्गतिः॥५३ दिशश्च विदिशश्चैव सेवन्ते कपिला सदा । देवाः पितृगणाश्चापि गन्धर्वाप्सरसाङ्गणाः ॥५४ लोका द्वीपार्णवाश्चैव गणाद्याः सरितस्तथा। गृहा मातृगणाश्चैव वेदाः साङ्गा सहाध्वरैः ।।५५ वेदोक्त विविधैर्मन्त्रैः स्त्रोत्रैः स्तुवन्ति हर्षिताः । विद्याधराश्च ये सिद्धा भूतास्तारागणास्तथा ॥५६ पुष्पवृष्टिं प्रमुञ्चन्ति प्रनृत्यन्ति च हर्षिताः । ब्रह्मणोत्पादिते ! देवि ! वाग्निकुण्डान्महाप्रभे ! ॥५७ नमस्ते कपिले ! पुण्ये ! सर्वदेव नमस्कृते !। कपिले ! च महासत्वे ! सर्वतीर्थमये ! शुभे!॥ दातारं स्वजनोपेतं ब्रह्मलोकं नय स्वयम् । अहोरात्र मिदं पुण्यं सर्वदुःखघ्न मुत्तमम् ।।५६ अहो धर्मार्जितशिव मिदमग्रंथ महाधनम् । इत्याकाशगतास्ते तु जल्पन्ति च रमन्ति च ॥६० तस्याः प्रतिगृहीता च भुङ्क्ते यां च द्विजोत्तमः । तावदेवगणाः सर्वे कपिलाञ्च नमन्ति वै ॥६१