________________
२०१०
वृद्धगौतमस्मृतिः ।
कपिलाया घृतं क्षीरं दधि पायसमेव च । श्रोत्रियस्य सकृद्दत्त्वा नरः पापैर्विमुच्यते ॥ २१ उपवासन्तु यः कृत्वा अहोरात्रं जितेन्द्रियः । कपिलापञ्चगव्यन्तु पीत्वा चान्द्रायणात्परम् ॥२२ सौम्ये मुहूर्ते तत्प्राश्यं शुद्धात्मा शुद्धमानसः । क्रोधानृत विनिर्मुक्तो मद्गतेनान्तरात्मना ॥ २३ कपिलापश्चगव्येन समन्त्रेण पृथक् पृथक् । यो मत्कृतिकृतं वापि शङ्कराकृतिमेव वा ॥ २४ स्नापयेद्विषुवे भक्त्या सोऽश्वमेधफलं लभेत् । स मुक्तपापः पूतात्मा यानेनाम्बरशोभिना ॥२५ ममलोकं व्रजेद्युक्तो रुद्रलोक मथापिवा । ब्रह्मणा तु पुरा सृष्टा कपिला काभ्चनप्रभा ||२६ अग्निकुण्डात्परैर्मन्त्र होमधेनु महाप्रभा । स्पृष्टमात्रान्तु तां दृष्ट्ा देवाः शूद्रादयो दिवि ॥ २७ सिद्धा ब्रह्मर्षयश्चैव वेदाः साङ्गाः सहाध्वराः । सागराः सरितश्चैव पर्वताः सबलाहकाः ॥ २८ गन्धर्वाप्सरसो यक्षाः पन्नगाश्चाप्युपस्थिताः । सव विस्मयमापन्ना अग्निमध्ये महाप्रभाम् ||२६ मन्त्र स्तोत्रैश्च विविधैस्तुष्टुवुस्तामनेकशः । कृताञ्जलिपुटाः सर्वे तान्त्रिशृङ्ग त्रिलोचनाम् ||३० शिरोभिः प्रणता भूमौ वक्षसा मृतारिणीम् । ऊचुः प्राञ्जलयः सर्वे चतुर्वक्तुं पितामहम् ||३१
[ दशमा