SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ २००५ ऽध्यायः] कपिलादान प्रशंसावर्णनम् । भ्रूणहत्यासमं पापं तस्या स्यात्पाण्डुनन्दन !। तेन पापेन पापात्मा नरकं याति सर्वशः ॥५६ नरकेषु स सर्वेषु समाः स्थित्वा शतं ततः । इह मानुष्य के लोके बलीवः भविष्यति ॥५७ तस्मात् विमुक्तिमन्विच्छन् दद्यात्तु कपिलानरः । कपिलां वाहयेषस्तु वृषलो लोभमोहितः॥५८ तेन देवात्रविशत्पितरश्चापि वाहिताः। स देवैः पितृभिनित्यं वर्जितास्तु सदुर्मतिः ॥५६ नरकान्नरकं घोरं गच्छेदाप्रलयं नृप !। ब्रह्मा रुद्र स्तथाग्निश्च कपिलानां गतिङ्गताः॥६० सस्मात्ते तु नगन्तव्याः पुण्याश्चैव विशेषतः । निवसन्ति यदा श्रान्तास्तदाहन्युश्च तत्कुलम् ॥६१ यावन्ति तेषां रोमाणि तावद्वर्षशतन्नप!। नरके परिपच्यन्ते तत्र तद्वाहका नराः ॥६२ कपिला सर्वयज्ञेषु दक्षिणार्थं विधीयते । तस्मात्ता दक्षिणा देया यज्ञेष्वेव द्विजातिभिः॥६३ होमार्थे चाग्निहोत्रस्य यः प्रयच्छेत्स यत्नतः। श्रोत्रियाय दरिद्राय प्रशान्ताय यतात्मने ॥६४ तेने दानेन पूतात्मा सोऽग्निलोके महीयते । यावन्ति चैव रोमाणि कपिलाया युधिष्ठिर!॥६५ तावद्वर्षसहस्राणि सोऽग्निलोके महीयते। सुवर्णखुरशृङ्गी यः कपिला हि प्रयच्छति ॥६६
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy