________________
२०००
वृद्धगौतमस्मृतिः। [नवमो या चैषा कपिला देया पूर्व सम्पादिता विभो!। होमधेनुः सदा पुण्या चतुर्वक्त्रेण माधव ! २ सा कथं ब्राह्मणेभ्यो हि देया कस्मिन् दिनेऽपिवा । कीदृशाय च विप्राय दातव्या पुण्यलक्षणा ॥३ कति वा कपिलाः प्रोक्ताः स्वयमेव स्वयम्भुवा । कैर्वा देयाश्च ता देव ! ज्ञातुमिच्छामि तत्त्वतः ॥४ एवमुक्तो हृषीकेशो धर्मपुत्रेण संसदि । अब्रवीत्कपिलासङ्ख्या तासां माहात्म्यमेव च ॥५ शृणु पाण्डव ! तत्त्वेन पवित्रं पापनाशनम् । यच्छ त्वा पापकर्मापि नरः पापै विमुच्यते ॥६ अग्निमध्योद्भवां दिव्या मग्निज्वालासमप्रभाम् । अग्निज्वालोज्ज्वलच्छीर्षा प्रदीप्ताङ्गारलोचनाम् ॥७ अमिपुच्छा ममिखुरा मग्निरोमप्रभाविताम् । तामाग्नेयी मग्निजिह्वा मग्निग्रीवां ज्वलत्प्रभाम् ॥८ भुञ्जते कपिलां ये तु शूद्रा लोभेन मोहिताः। पतितांस्तान् विजानीया चण्डालसदृशा हिते ॥६ न तेषां ब्राह्मणः कश्चिद्गृहे कुर्यात् प्रतिग्रहम् । दूराच्च परिहर्त्तव्या महापातकिनो हि ते ॥१० सर्वकालं हि ते सर्व वर्जिताः पितृदैवतैः । ते सदा ह्यप्रतिग्राह्या असम्भाव्याश्च पापिनः ।।११ पिवन्ति कपिलां यावत्तावत्तेषां पितामहाः । अमेध्य मुपभुञ्जन्ति भूम्यां वै श्वशालवत् ॥१२